Declension table of ?āśugandha

Deva

MasculineSingularDualPlural
Nominativeāśugandhaḥ āśugandhau āśugandhāḥ
Vocativeāśugandha āśugandhau āśugandhāḥ
Accusativeāśugandham āśugandhau āśugandhān
Instrumentalāśugandhena āśugandhābhyām āśugandhaiḥ āśugandhebhiḥ
Dativeāśugandhāya āśugandhābhyām āśugandhebhyaḥ
Ablativeāśugandhāt āśugandhābhyām āśugandhebhyaḥ
Genitiveāśugandhasya āśugandhayoḥ āśugandhānām
Locativeāśugandhe āśugandhayoḥ āśugandheṣu

Compound āśugandha -

Adverb -āśugandham -āśugandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria