Declension table of ?āśugāminī

Deva

FeminineSingularDualPlural
Nominativeāśugāminī āśugāminyau āśugāminyaḥ
Vocativeāśugāmini āśugāminyau āśugāminyaḥ
Accusativeāśugāminīm āśugāminyau āśugāminīḥ
Instrumentalāśugāminyā āśugāminībhyām āśugāminībhiḥ
Dativeāśugāminyai āśugāminībhyām āśugāminībhyaḥ
Ablativeāśugāminyāḥ āśugāminībhyām āśugāminībhyaḥ
Genitiveāśugāminyāḥ āśugāminyoḥ āśugāminīnām
Locativeāśugāminyām āśugāminyoḥ āśugāminīṣu

Compound āśugāmini - āśugāminī -

Adverb -āśugāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria