Declension table of ?āśugāmin

Deva

MasculineSingularDualPlural
Nominativeāśugāmī āśugāminau āśugāminaḥ
Vocativeāśugāmin āśugāminau āśugāminaḥ
Accusativeāśugāminam āśugāminau āśugāminaḥ
Instrumentalāśugāminā āśugāmibhyām āśugāmibhiḥ
Dativeāśugāmine āśugāmibhyām āśugāmibhyaḥ
Ablativeāśugāminaḥ āśugāmibhyām āśugāmibhyaḥ
Genitiveāśugāminaḥ āśugāminoḥ āśugāminām
Locativeāśugāmini āśugāminoḥ āśugāmiṣu

Compound āśugāmi -

Adverb -āśugāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria