Declension table of ?āśubhāvin

Deva

MasculineSingularDualPlural
Nominativeāśubhāvī āśubhāvinau āśubhāvinaḥ
Vocativeāśubhāvin āśubhāvinau āśubhāvinaḥ
Accusativeāśubhāvinam āśubhāvinau āśubhāvinaḥ
Instrumentalāśubhāvinā āśubhāvibhyām āśubhāvibhiḥ
Dativeāśubhāvine āśubhāvibhyām āśubhāvibhyaḥ
Ablativeāśubhāvinaḥ āśubhāvibhyām āśubhāvibhyaḥ
Genitiveāśubhāvinaḥ āśubhāvinoḥ āśubhāvinām
Locativeāśubhāvini āśubhāvinoḥ āśubhāviṣu

Compound āśubhāvi -

Adverb -āśubhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria