Declension table of ?āśubhāvinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśubhāvī | āśubhāvinau | āśubhāvinaḥ |
Vocative | āśubhāvin | āśubhāvinau | āśubhāvinaḥ |
Accusative | āśubhāvinam | āśubhāvinau | āśubhāvinaḥ |
Instrumental | āśubhāvinā | āśubhāvibhyām | āśubhāvibhiḥ |
Dative | āśubhāvine | āśubhāvibhyām | āśubhāvibhyaḥ |
Ablative | āśubhāvinaḥ | āśubhāvibhyām | āśubhāvibhyaḥ |
Genitive | āśubhāvinaḥ | āśubhāvinoḥ | āśubhāvinām |
Locative | āśubhāvini | āśubhāvinoḥ | āśubhāviṣu |