Declension table of ?āśuṣeṇā

Deva

FeminineSingularDualPlural
Nominativeāśuṣeṇā āśuṣeṇe āśuṣeṇāḥ
Vocativeāśuṣeṇe āśuṣeṇe āśuṣeṇāḥ
Accusativeāśuṣeṇām āśuṣeṇe āśuṣeṇāḥ
Instrumentalāśuṣeṇayā āśuṣeṇābhyām āśuṣeṇābhiḥ
Dativeāśuṣeṇāyai āśuṣeṇābhyām āśuṣeṇābhyaḥ
Ablativeāśuṣeṇāyāḥ āśuṣeṇābhyām āśuṣeṇābhyaḥ
Genitiveāśuṣeṇāyāḥ āśuṣeṇayoḥ āśuṣeṇānām
Locativeāśuṣeṇāyām āśuṣeṇayoḥ āśuṣeṇāsu

Adverb -āśuṣeṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria