Declension table of ?āśuṣāṇā

Deva

FeminineSingularDualPlural
Nominativeāśuṣāṇā āśuṣāṇe āśuṣāṇāḥ
Vocativeāśuṣāṇe āśuṣāṇe āśuṣāṇāḥ
Accusativeāśuṣāṇām āśuṣāṇe āśuṣāṇāḥ
Instrumentalāśuṣāṇayā āśuṣāṇābhyām āśuṣāṇābhiḥ
Dativeāśuṣāṇāyai āśuṣāṇābhyām āśuṣāṇābhyaḥ
Ablativeāśuṣāṇāyāḥ āśuṣāṇābhyām āśuṣāṇābhyaḥ
Genitiveāśuṣāṇāyāḥ āśuṣāṇayoḥ āśuṣāṇānām
Locativeāśuṣāṇāyām āśuṣāṇayoḥ āśuṣāṇāsu

Adverb -āśuṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria