Declension table of ?āśuṣāṇa

Deva

NeuterSingularDualPlural
Nominativeāśuṣāṇam āśuṣāṇe āśuṣāṇāni
Vocativeāśuṣāṇa āśuṣāṇe āśuṣāṇāni
Accusativeāśuṣāṇam āśuṣāṇe āśuṣāṇāni
Instrumentalāśuṣāṇena āśuṣāṇābhyām āśuṣāṇaiḥ
Dativeāśuṣāṇāya āśuṣāṇābhyām āśuṣāṇebhyaḥ
Ablativeāśuṣāṇāt āśuṣāṇābhyām āśuṣāṇebhyaḥ
Genitiveāśuṣāṇasya āśuṣāṇayoḥ āśuṣāṇānām
Locativeāśuṣāṇe āśuṣāṇayoḥ āśuṣāṇeṣu

Compound āśuṣāṇa -

Adverb -āśuṣāṇam -āśuṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria