Declension table of ?āśuṅga

Deva

MasculineSingularDualPlural
Nominativeāśuṅgaḥ āśuṅgau āśuṅgāḥ
Vocativeāśuṅga āśuṅgau āśuṅgāḥ
Accusativeāśuṅgam āśuṅgau āśuṅgān
Instrumentalāśuṅgena āśuṅgābhyām āśuṅgaiḥ āśuṅgebhiḥ
Dativeāśuṅgāya āśuṅgābhyām āśuṅgebhyaḥ
Ablativeāśuṅgāt āśuṅgābhyām āśuṅgebhyaḥ
Genitiveāśuṅgasya āśuṅgayoḥ āśuṅgānām
Locativeāśuṅge āśuṅgayoḥ āśuṅgeṣu

Compound āśuṅga -

Adverb -āśuṅgam -āśuṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria