Declension table of ?āśrutkarṇā

Deva

FeminineSingularDualPlural
Nominativeāśrutkarṇā āśrutkarṇe āśrutkarṇāḥ
Vocativeāśrutkarṇe āśrutkarṇe āśrutkarṇāḥ
Accusativeāśrutkarṇām āśrutkarṇe āśrutkarṇāḥ
Instrumentalāśrutkarṇayā āśrutkarṇābhyām āśrutkarṇābhiḥ
Dativeāśrutkarṇāyai āśrutkarṇābhyām āśrutkarṇābhyaḥ
Ablativeāśrutkarṇāyāḥ āśrutkarṇābhyām āśrutkarṇābhyaḥ
Genitiveāśrutkarṇāyāḥ āśrutkarṇayoḥ āśrutkarṇānām
Locativeāśrutkarṇāyām āśrutkarṇayoḥ āśrutkarṇāsu

Adverb -āśrutkarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria