Declension table of ?āśruti

Deva

FeminineSingularDualPlural
Nominativeāśrutiḥ āśrutī āśrutayaḥ
Vocativeāśrute āśrutī āśrutayaḥ
Accusativeāśrutim āśrutī āśrutīḥ
Instrumentalāśrutyā āśrutibhyām āśrutibhiḥ
Dativeāśrutyai āśrutaye āśrutibhyām āśrutibhyaḥ
Ablativeāśrutyāḥ āśruteḥ āśrutibhyām āśrutibhyaḥ
Genitiveāśrutyāḥ āśruteḥ āśrutyoḥ āśrutīnām
Locativeāśrutyām āśrutau āśrutyoḥ āśrutiṣu

Compound āśruti -

Adverb -āśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria