Declension table of ?āśrutā

Deva

FeminineSingularDualPlural
Nominativeāśrutā āśrute āśrutāḥ
Vocativeāśrute āśrute āśrutāḥ
Accusativeāśrutām āśrute āśrutāḥ
Instrumentalāśrutayā āśrutābhyām āśrutābhiḥ
Dativeāśrutāyai āśrutābhyām āśrutābhyaḥ
Ablativeāśrutāyāḥ āśrutābhyām āśrutābhyaḥ
Genitiveāśrutāyāḥ āśrutayoḥ āśrutānām
Locativeāśrutāyām āśrutayoḥ āśrutāsu

Adverb -āśrutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria