Declension table of ?āśruta

Deva

NeuterSingularDualPlural
Nominativeāśrutam āśrute āśrutāni
Vocativeāśruta āśrute āśrutāni
Accusativeāśrutam āśrute āśrutāni
Instrumentalāśrutena āśrutābhyām āśrutaiḥ
Dativeāśrutāya āśrutābhyām āśrutebhyaḥ
Ablativeāśrutāt āśrutābhyām āśrutebhyaḥ
Genitiveāśrutasya āśrutayoḥ āśrutānām
Locativeāśrute āśrutayoḥ āśruteṣu

Compound āśruta -

Adverb -āśrutam -āśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria