Declension table of ?āśruta

Deva

MasculineSingularDualPlural
Nominativeāśrutaḥ āśrutau āśrutāḥ
Vocativeāśruta āśrutau āśrutāḥ
Accusativeāśrutam āśrutau āśrutān
Instrumentalāśrutena āśrutābhyām āśrutaiḥ āśrutebhiḥ
Dativeāśrutāya āśrutābhyām āśrutebhyaḥ
Ablativeāśrutāt āśrutābhyām āśrutebhyaḥ
Genitiveāśrutasya āśrutayoḥ āśrutānām
Locativeāśrute āśrutayoḥ āśruteṣu

Compound āśruta -

Adverb -āśrutam -āśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria