Declension table of ?āśritā

Deva

FeminineSingularDualPlural
Nominativeāśritā āśrite āśritāḥ
Vocativeāśrite āśrite āśritāḥ
Accusativeāśritām āśrite āśritāḥ
Instrumentalāśritayā āśritābhyām āśritābhiḥ
Dativeāśritāyai āśritābhyām āśritābhyaḥ
Ablativeāśritāyāḥ āśritābhyām āśritābhyaḥ
Genitiveāśritāyāḥ āśritayoḥ āśritānām
Locativeāśritāyām āśritayoḥ āśritāsu

Adverb -āśritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria