Declension table of ?āśretrī

Deva

FeminineSingularDualPlural
Nominativeāśretrī āśretryau āśretryaḥ
Vocativeāśretri āśretryau āśretryaḥ
Accusativeāśretrīm āśretryau āśretrīḥ
Instrumentalāśretryā āśretrībhyām āśretrībhiḥ
Dativeāśretryai āśretrībhyām āśretrībhyaḥ
Ablativeāśretryāḥ āśretrībhyām āśretrībhyaḥ
Genitiveāśretryāḥ āśretryoḥ āśretrīṇām
Locativeāśretryām āśretryoḥ āśretrīṣu

Compound āśretri - āśretrī -

Adverb -āśretri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria