Declension table of ?āśretṛ

Deva

MasculineSingularDualPlural
Nominativeāśretā āśretārau āśretāraḥ
Vocativeāśretaḥ āśretārau āśretāraḥ
Accusativeāśretāram āśretārau āśretṝn
Instrumentalāśretrā āśretṛbhyām āśretṛbhiḥ
Dativeāśretre āśretṛbhyām āśretṛbhyaḥ
Ablativeāśretuḥ āśretṛbhyām āśretṛbhyaḥ
Genitiveāśretuḥ āśretroḥ āśretṝṇām
Locativeāśretari āśretroḥ āśretṛṣu

Compound āśretṛ -

Adverb -āśretṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria