Declension table of ?āśreṣā

Deva

FeminineSingularDualPlural
Nominativeāśreṣā āśreṣe āśreṣāḥ
Vocativeāśreṣe āśreṣe āśreṣāḥ
Accusativeāśreṣām āśreṣe āśreṣāḥ
Instrumentalāśreṣayā āśreṣābhyām āśreṣābhiḥ
Dativeāśreṣāyai āśreṣābhyām āśreṣābhyaḥ
Ablativeāśreṣāyāḥ āśreṣābhyām āśreṣābhyaḥ
Genitiveāśreṣāyāḥ āśreṣayoḥ āśreṣāṇām
Locativeāśreṣāyām āśreṣayoḥ āśreṣāsu

Adverb -āśreṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria