Declension table of ?āśreṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśreṣaḥ | āśreṣau | āśreṣāḥ |
Vocative | āśreṣa | āśreṣau | āśreṣāḥ |
Accusative | āśreṣam | āśreṣau | āśreṣān |
Instrumental | āśreṣeṇa | āśreṣābhyām | āśreṣaiḥ āśreṣebhiḥ |
Dative | āśreṣāya | āśreṣābhyām | āśreṣebhyaḥ |
Ablative | āśreṣāt | āśreṣābhyām | āśreṣebhyaḥ |
Genitive | āśreṣasya | āśreṣayoḥ | āśreṣāṇām |
Locative | āśreṣe | āśreṣayoḥ | āśreṣeṣu |