Declension table of ?āśrayitavyā

Deva

FeminineSingularDualPlural
Nominativeāśrayitavyā āśrayitavye āśrayitavyāḥ
Vocativeāśrayitavye āśrayitavye āśrayitavyāḥ
Accusativeāśrayitavyām āśrayitavye āśrayitavyāḥ
Instrumentalāśrayitavyayā āśrayitavyābhyām āśrayitavyābhiḥ
Dativeāśrayitavyāyai āśrayitavyābhyām āśrayitavyābhyaḥ
Ablativeāśrayitavyāyāḥ āśrayitavyābhyām āśrayitavyābhyaḥ
Genitiveāśrayitavyāyāḥ āśrayitavyayoḥ āśrayitavyānām
Locativeāśrayitavyāyām āśrayitavyayoḥ āśrayitavyāsu

Adverb -āśrayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria