Declension table of ?āśrayitavya

Deva

NeuterSingularDualPlural
Nominativeāśrayitavyam āśrayitavye āśrayitavyāni
Vocativeāśrayitavya āśrayitavye āśrayitavyāni
Accusativeāśrayitavyam āśrayitavye āśrayitavyāni
Instrumentalāśrayitavyena āśrayitavyābhyām āśrayitavyaiḥ
Dativeāśrayitavyāya āśrayitavyābhyām āśrayitavyebhyaḥ
Ablativeāśrayitavyāt āśrayitavyābhyām āśrayitavyebhyaḥ
Genitiveāśrayitavyasya āśrayitavyayoḥ āśrayitavyānām
Locativeāśrayitavye āśrayitavyayoḥ āśrayitavyeṣu

Compound āśrayitavya -

Adverb -āśrayitavyam -āśrayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria