Declension table of ?āśrayinī

Deva

FeminineSingularDualPlural
Nominativeāśrayinī āśrayinyau āśrayinyaḥ
Vocativeāśrayini āśrayinyau āśrayinyaḥ
Accusativeāśrayinīm āśrayinyau āśrayinīḥ
Instrumentalāśrayinyā āśrayinībhyām āśrayinībhiḥ
Dativeāśrayinyai āśrayinībhyām āśrayinībhyaḥ
Ablativeāśrayinyāḥ āśrayinībhyām āśrayinībhyaḥ
Genitiveāśrayinyāḥ āśrayinyoḥ āśrayinīnām
Locativeāśrayinyām āśrayinyoḥ āśrayinīṣu

Compound āśrayini - āśrayinī -

Adverb -āśrayini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria