Declension table of ?āśrayin

Deva

MasculineSingularDualPlural
Nominativeāśrayī āśrayiṇau āśrayiṇaḥ
Vocativeāśrayin āśrayiṇau āśrayiṇaḥ
Accusativeāśrayiṇam āśrayiṇau āśrayiṇaḥ
Instrumentalāśrayiṇā āśrayibhyām āśrayibhiḥ
Dativeāśrayiṇe āśrayibhyām āśrayibhyaḥ
Ablativeāśrayiṇaḥ āśrayibhyām āśrayibhyaḥ
Genitiveāśrayiṇaḥ āśrayiṇoḥ āśrayiṇām
Locativeāśrayiṇi āśrayiṇoḥ āśrayiṣu

Compound āśrayi -

Adverb -āśrayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria