Declension table of ?āśrayavatā

Deva

FeminineSingularDualPlural
Nominativeāśrayavatā āśrayavate āśrayavatāḥ
Vocativeāśrayavate āśrayavate āśrayavatāḥ
Accusativeāśrayavatām āśrayavate āśrayavatāḥ
Instrumentalāśrayavatayā āśrayavatābhyām āśrayavatābhiḥ
Dativeāśrayavatāyai āśrayavatābhyām āśrayavatābhyaḥ
Ablativeāśrayavatāyāḥ āśrayavatābhyām āśrayavatābhyaḥ
Genitiveāśrayavatāyāḥ āśrayavatayoḥ āśrayavatānām
Locativeāśrayavatāyām āśrayavatayoḥ āśrayavatāsu

Adverb -āśrayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria