Declension table of ?āśrayavat

Deva

NeuterSingularDualPlural
Nominativeāśrayavat āśrayavantī āśrayavatī āśrayavanti
Vocativeāśrayavat āśrayavantī āśrayavatī āśrayavanti
Accusativeāśrayavat āśrayavantī āśrayavatī āśrayavanti
Instrumentalāśrayavatā āśrayavadbhyām āśrayavadbhiḥ
Dativeāśrayavate āśrayavadbhyām āśrayavadbhyaḥ
Ablativeāśrayavataḥ āśrayavadbhyām āśrayavadbhyaḥ
Genitiveāśrayavataḥ āśrayavatoḥ āśrayavatām
Locativeāśrayavati āśrayavatoḥ āśrayavatsu

Adverb -āśrayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria