Declension table of ?āśrayavat

Deva

MasculineSingularDualPlural
Nominativeāśrayavān āśrayavantau āśrayavantaḥ
Vocativeāśrayavan āśrayavantau āśrayavantaḥ
Accusativeāśrayavantam āśrayavantau āśrayavataḥ
Instrumentalāśrayavatā āśrayavadbhyām āśrayavadbhiḥ
Dativeāśrayavate āśrayavadbhyām āśrayavadbhyaḥ
Ablativeāśrayavataḥ āśrayavadbhyām āśrayavadbhyaḥ
Genitiveāśrayavataḥ āśrayavatoḥ āśrayavatām
Locativeāśrayavati āśrayavatoḥ āśrayavatsu

Compound āśrayavat -

Adverb -āśrayavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria