Declension table of ?āśrayatva

Deva

NeuterSingularDualPlural
Nominativeāśrayatvam āśrayatve āśrayatvāni
Vocativeāśrayatva āśrayatve āśrayatvāni
Accusativeāśrayatvam āśrayatve āśrayatvāni
Instrumentalāśrayatvena āśrayatvābhyām āśrayatvaiḥ
Dativeāśrayatvāya āśrayatvābhyām āśrayatvebhyaḥ
Ablativeāśrayatvāt āśrayatvābhyām āśrayatvebhyaḥ
Genitiveāśrayatvasya āśrayatvayoḥ āśrayatvānām
Locativeāśrayatve āśrayatvayoḥ āśrayatveṣu

Compound āśrayatva -

Adverb -āśrayatvam -āśrayatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria