Declension table of ?āśrayaliṅgā

Deva

FeminineSingularDualPlural
Nominativeāśrayaliṅgā āśrayaliṅge āśrayaliṅgāḥ
Vocativeāśrayaliṅge āśrayaliṅge āśrayaliṅgāḥ
Accusativeāśrayaliṅgām āśrayaliṅge āśrayaliṅgāḥ
Instrumentalāśrayaliṅgayā āśrayaliṅgābhyām āśrayaliṅgābhiḥ
Dativeāśrayaliṅgāyai āśrayaliṅgābhyām āśrayaliṅgābhyaḥ
Ablativeāśrayaliṅgāyāḥ āśrayaliṅgābhyām āśrayaliṅgābhyaḥ
Genitiveāśrayaliṅgāyāḥ āśrayaliṅgayoḥ āśrayaliṅgānām
Locativeāśrayaliṅgāyām āśrayaliṅgayoḥ āśrayaliṅgāsu

Adverb -āśrayaliṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria