Declension table of ?āśrayaliṅga

Deva

NeuterSingularDualPlural
Nominativeāśrayaliṅgam āśrayaliṅge āśrayaliṅgāni
Vocativeāśrayaliṅga āśrayaliṅge āśrayaliṅgāni
Accusativeāśrayaliṅgam āśrayaliṅge āśrayaliṅgāni
Instrumentalāśrayaliṅgena āśrayaliṅgābhyām āśrayaliṅgaiḥ
Dativeāśrayaliṅgāya āśrayaliṅgābhyām āśrayaliṅgebhyaḥ
Ablativeāśrayaliṅgāt āśrayaliṅgābhyām āśrayaliṅgebhyaḥ
Genitiveāśrayaliṅgasya āśrayaliṅgayoḥ āśrayaliṅgānām
Locativeāśrayaliṅge āśrayaliṅgayoḥ āśrayaliṅgeṣu

Compound āśrayaliṅga -

Adverb -āśrayaliṅgam -āśrayaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria