Declension table of ?āśrayabhuj

Deva

MasculineSingularDualPlural
Nominativeāśrayabhuk āśrayabhujau āśrayabhujaḥ
Vocativeāśrayabhuk āśrayabhujau āśrayabhujaḥ
Accusativeāśrayabhujam āśrayabhujau āśrayabhujaḥ
Instrumentalāśrayabhujā āśrayabhugbhyām āśrayabhugbhiḥ
Dativeāśrayabhuje āśrayabhugbhyām āśrayabhugbhyaḥ
Ablativeāśrayabhujaḥ āśrayabhugbhyām āśrayabhugbhyaḥ
Genitiveāśrayabhujaḥ āśrayabhujoḥ āśrayabhujām
Locativeāśrayabhuji āśrayabhujoḥ āśrayabhukṣu

Compound āśrayabhuk -

Adverb -āśrayabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria