Declension table of ?āśrayāśa

Deva

MasculineSingularDualPlural
Nominativeāśrayāśaḥ āśrayāśau āśrayāśāḥ
Vocativeāśrayāśa āśrayāśau āśrayāśāḥ
Accusativeāśrayāśam āśrayāśau āśrayāśān
Instrumentalāśrayāśena āśrayāśābhyām āśrayāśaiḥ āśrayāśebhiḥ
Dativeāśrayāśāya āśrayāśābhyām āśrayāśebhyaḥ
Ablativeāśrayāśāt āśrayāśābhyām āśrayāśebhyaḥ
Genitiveāśrayāśasya āśrayāśayoḥ āśrayāśānām
Locativeāśrayāśe āśrayāśayoḥ āśrayāśeṣu

Compound āśrayāśa -

Adverb -āśrayāśam -āśrayāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria