Declension table of ?āśrayāsiddhā

Deva

FeminineSingularDualPlural
Nominativeāśrayāsiddhā āśrayāsiddhe āśrayāsiddhāḥ
Vocativeāśrayāsiddhe āśrayāsiddhe āśrayāsiddhāḥ
Accusativeāśrayāsiddhām āśrayāsiddhe āśrayāsiddhāḥ
Instrumentalāśrayāsiddhayā āśrayāsiddhābhyām āśrayāsiddhābhiḥ
Dativeāśrayāsiddhāyai āśrayāsiddhābhyām āśrayāsiddhābhyaḥ
Ablativeāśrayāsiddhāyāḥ āśrayāsiddhābhyām āśrayāsiddhābhyaḥ
Genitiveāśrayāsiddhāyāḥ āśrayāsiddhayoḥ āśrayāsiddhānām
Locativeāśrayāsiddhāyām āśrayāsiddhayoḥ āśrayāsiddhāsu

Adverb -āśrayāsiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria