Declension table of ?āśrayāsiddha

Deva

NeuterSingularDualPlural
Nominativeāśrayāsiddham āśrayāsiddhe āśrayāsiddhāni
Vocativeāśrayāsiddha āśrayāsiddhe āśrayāsiddhāni
Accusativeāśrayāsiddham āśrayāsiddhe āśrayāsiddhāni
Instrumentalāśrayāsiddhena āśrayāsiddhābhyām āśrayāsiddhaiḥ
Dativeāśrayāsiddhāya āśrayāsiddhābhyām āśrayāsiddhebhyaḥ
Ablativeāśrayāsiddhāt āśrayāsiddhābhyām āśrayāsiddhebhyaḥ
Genitiveāśrayāsiddhasya āśrayāsiddhayoḥ āśrayāsiddhānām
Locativeāśrayāsiddhe āśrayāsiddhayoḥ āśrayāsiddheṣu

Compound āśrayāsiddha -

Adverb -āśrayāsiddham -āśrayāsiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria