Declension table of ?āśrayaṇīyatva

Deva

NeuterSingularDualPlural
Nominativeāśrayaṇīyatvam āśrayaṇīyatve āśrayaṇīyatvāni
Vocativeāśrayaṇīyatva āśrayaṇīyatve āśrayaṇīyatvāni
Accusativeāśrayaṇīyatvam āśrayaṇīyatve āśrayaṇīyatvāni
Instrumentalāśrayaṇīyatvena āśrayaṇīyatvābhyām āśrayaṇīyatvaiḥ
Dativeāśrayaṇīyatvāya āśrayaṇīyatvābhyām āśrayaṇīyatvebhyaḥ
Ablativeāśrayaṇīyatvāt āśrayaṇīyatvābhyām āśrayaṇīyatvebhyaḥ
Genitiveāśrayaṇīyatvasya āśrayaṇīyatvayoḥ āśrayaṇīyatvānām
Locativeāśrayaṇīyatve āśrayaṇīyatvayoḥ āśrayaṇīyatveṣu

Compound āśrayaṇīyatva -

Adverb -āśrayaṇīyatvam -āśrayaṇīyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria