Declension table of ?āśrayaṇīyā

Deva

FeminineSingularDualPlural
Nominativeāśrayaṇīyā āśrayaṇīye āśrayaṇīyāḥ
Vocativeāśrayaṇīye āśrayaṇīye āśrayaṇīyāḥ
Accusativeāśrayaṇīyām āśrayaṇīye āśrayaṇīyāḥ
Instrumentalāśrayaṇīyayā āśrayaṇīyābhyām āśrayaṇīyābhiḥ
Dativeāśrayaṇīyāyai āśrayaṇīyābhyām āśrayaṇīyābhyaḥ
Ablativeāśrayaṇīyāyāḥ āśrayaṇīyābhyām āśrayaṇīyābhyaḥ
Genitiveāśrayaṇīyāyāḥ āśrayaṇīyayoḥ āśrayaṇīyānām
Locativeāśrayaṇīyāyām āśrayaṇīyayoḥ āśrayaṇīyāsu

Adverb -āśrayaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria