Declension table of ?āśrayaṇīya

Deva

MasculineSingularDualPlural
Nominativeāśrayaṇīyaḥ āśrayaṇīyau āśrayaṇīyāḥ
Vocativeāśrayaṇīya āśrayaṇīyau āśrayaṇīyāḥ
Accusativeāśrayaṇīyam āśrayaṇīyau āśrayaṇīyān
Instrumentalāśrayaṇīyena āśrayaṇīyābhyām āśrayaṇīyaiḥ āśrayaṇīyebhiḥ
Dativeāśrayaṇīyāya āśrayaṇīyābhyām āśrayaṇīyebhyaḥ
Ablativeāśrayaṇīyāt āśrayaṇīyābhyām āśrayaṇīyebhyaḥ
Genitiveāśrayaṇīyasya āśrayaṇīyayoḥ āśrayaṇīyānām
Locativeāśrayaṇīye āśrayaṇīyayoḥ āśrayaṇīyeṣu

Compound āśrayaṇīya -

Adverb -āśrayaṇīyam -āśrayaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria