Declension table of ?āśrayaṇa

Deva

NeuterSingularDualPlural
Nominativeāśrayaṇam āśrayaṇe āśrayaṇāni
Vocativeāśrayaṇa āśrayaṇe āśrayaṇāni
Accusativeāśrayaṇam āśrayaṇe āśrayaṇāni
Instrumentalāśrayaṇena āśrayaṇābhyām āśrayaṇaiḥ
Dativeāśrayaṇāya āśrayaṇābhyām āśrayaṇebhyaḥ
Ablativeāśrayaṇāt āśrayaṇābhyām āśrayaṇebhyaḥ
Genitiveāśrayaṇasya āśrayaṇayoḥ āśrayaṇānām
Locativeāśrayaṇe āśrayaṇayoḥ āśrayaṇeṣu

Compound āśrayaṇa -

Adverb -āśrayaṇam -āśrayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria