Declension table of ?āśrayaṇa

Deva

MasculineSingularDualPlural
Nominativeāśrayaṇaḥ āśrayaṇau āśrayaṇāḥ
Vocativeāśrayaṇa āśrayaṇau āśrayaṇāḥ
Accusativeāśrayaṇam āśrayaṇau āśrayaṇān
Instrumentalāśrayaṇena āśrayaṇābhyām āśrayaṇaiḥ āśrayaṇebhiḥ
Dativeāśrayaṇāya āśrayaṇābhyām āśrayaṇebhyaḥ
Ablativeāśrayaṇāt āśrayaṇābhyām āśrayaṇebhyaḥ
Genitiveāśrayaṇasya āśrayaṇayoḥ āśrayaṇānām
Locativeāśrayaṇe āśrayaṇayoḥ āśrayaṇeṣu

Compound āśrayaṇa -

Adverb -āśrayaṇam -āśrayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria