Declension table of ?āśrapaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśrapaṇam | āśrapaṇe | āśrapaṇāni |
Vocative | āśrapaṇa | āśrapaṇe | āśrapaṇāni |
Accusative | āśrapaṇam | āśrapaṇe | āśrapaṇāni |
Instrumental | āśrapaṇena | āśrapaṇābhyām | āśrapaṇaiḥ |
Dative | āśrapaṇāya | āśrapaṇābhyām | āśrapaṇebhyaḥ |
Ablative | āśrapaṇāt | āśrapaṇābhyām | āśrapaṇebhyaḥ |
Genitive | āśrapaṇasya | āśrapaṇayoḥ | āśrapaṇānām |
Locative | āśrapaṇe | āśrapaṇayoḥ | āśrapaṇeṣu |