Declension table of ?āśramopaniṣad

Deva

FeminineSingularDualPlural
Nominativeāśramopaniṣat āśramopaniṣadau āśramopaniṣadaḥ
Vocativeāśramopaniṣat āśramopaniṣadau āśramopaniṣadaḥ
Accusativeāśramopaniṣadam āśramopaniṣadau āśramopaniṣadaḥ
Instrumentalāśramopaniṣadā āśramopaniṣadbhyām āśramopaniṣadbhiḥ
Dativeāśramopaniṣade āśramopaniṣadbhyām āśramopaniṣadbhyaḥ
Ablativeāśramopaniṣadaḥ āśramopaniṣadbhyām āśramopaniṣadbhyaḥ
Genitiveāśramopaniṣadaḥ āśramopaniṣadoḥ āśramopaniṣadām
Locativeāśramopaniṣadi āśramopaniṣadoḥ āśramopaniṣatsu

Compound āśramopaniṣat -

Adverb -āśramopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria