Declension table of ?āśramikā

Deva

FeminineSingularDualPlural
Nominativeāśramikā āśramike āśramikāḥ
Vocativeāśramike āśramike āśramikāḥ
Accusativeāśramikām āśramike āśramikāḥ
Instrumentalāśramikayā āśramikābhyām āśramikābhiḥ
Dativeāśramikāyai āśramikābhyām āśramikābhyaḥ
Ablativeāśramikāyāḥ āśramikābhyām āśramikābhyaḥ
Genitiveāśramikāyāḥ āśramikayoḥ āśramikāṇām
Locativeāśramikāyām āśramikayoḥ āśramikāsu

Adverb -āśramikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria