Declension table of ?āśramika

Deva

MasculineSingularDualPlural
Nominativeāśramikaḥ āśramikau āśramikāḥ
Vocativeāśramika āśramikau āśramikāḥ
Accusativeāśramikam āśramikau āśramikān
Instrumentalāśramikeṇa āśramikābhyām āśramikaiḥ āśramikebhiḥ
Dativeāśramikāya āśramikābhyām āśramikebhyaḥ
Ablativeāśramikāt āśramikābhyām āśramikebhyaḥ
Genitiveāśramikasya āśramikayoḥ āśramikāṇām
Locativeāśramike āśramikayoḥ āśramikeṣu

Compound āśramika -

Adverb -āśramikam -āśramikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria