Declension table of ?āśramiṇī

Deva

FeminineSingularDualPlural
Nominativeāśramiṇī āśramiṇyau āśramiṇyaḥ
Vocativeāśramiṇi āśramiṇyau āśramiṇyaḥ
Accusativeāśramiṇīm āśramiṇyau āśramiṇīḥ
Instrumentalāśramiṇyā āśramiṇībhyām āśramiṇībhiḥ
Dativeāśramiṇyai āśramiṇībhyām āśramiṇībhyaḥ
Ablativeāśramiṇyāḥ āśramiṇībhyām āśramiṇībhyaḥ
Genitiveāśramiṇyāḥ āśramiṇyoḥ āśramiṇīnām
Locativeāśramiṇyām āśramiṇyoḥ āśramiṇīṣu

Compound āśramiṇi - āśramiṇī -

Adverb -āśramiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria