Declension table of ?āśramaviḍambakā

Deva

FeminineSingularDualPlural
Nominativeāśramaviḍambakā āśramaviḍambake āśramaviḍambakāḥ
Vocativeāśramaviḍambake āśramaviḍambake āśramaviḍambakāḥ
Accusativeāśramaviḍambakām āśramaviḍambake āśramaviḍambakāḥ
Instrumentalāśramaviḍambakayā āśramaviḍambakābhyām āśramaviḍambakābhiḥ
Dativeāśramaviḍambakāyai āśramaviḍambakābhyām āśramaviḍambakābhyaḥ
Ablativeāśramaviḍambakāyāḥ āśramaviḍambakābhyām āśramaviḍambakābhyaḥ
Genitiveāśramaviḍambakāyāḥ āśramaviḍambakayoḥ āśramaviḍambakānām
Locativeāśramaviḍambakāyām āśramaviḍambakayoḥ āśramaviḍambakāsu

Adverb -āśramaviḍambakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria