Declension table of ?āśramaviḍambaka

Deva

NeuterSingularDualPlural
Nominativeāśramaviḍambakam āśramaviḍambake āśramaviḍambakāni
Vocativeāśramaviḍambaka āśramaviḍambake āśramaviḍambakāni
Accusativeāśramaviḍambakam āśramaviḍambake āśramaviḍambakāni
Instrumentalāśramaviḍambakena āśramaviḍambakābhyām āśramaviḍambakaiḥ
Dativeāśramaviḍambakāya āśramaviḍambakābhyām āśramaviḍambakebhyaḥ
Ablativeāśramaviḍambakāt āśramaviḍambakābhyām āśramaviḍambakebhyaḥ
Genitiveāśramaviḍambakasya āśramaviḍambakayoḥ āśramaviḍambakānām
Locativeāśramaviḍambake āśramaviḍambakayoḥ āśramaviḍambakeṣu

Compound āśramaviḍambaka -

Adverb -āśramaviḍambakam -āśramaviḍambakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria