Declension table of ?āśramaviḍambaka

Deva

MasculineSingularDualPlural
Nominativeāśramaviḍambakaḥ āśramaviḍambakau āśramaviḍambakāḥ
Vocativeāśramaviḍambaka āśramaviḍambakau āśramaviḍambakāḥ
Accusativeāśramaviḍambakam āśramaviḍambakau āśramaviḍambakān
Instrumentalāśramaviḍambakena āśramaviḍambakābhyām āśramaviḍambakaiḥ āśramaviḍambakebhiḥ
Dativeāśramaviḍambakāya āśramaviḍambakābhyām āśramaviḍambakebhyaḥ
Ablativeāśramaviḍambakāt āśramaviḍambakābhyām āśramaviḍambakebhyaḥ
Genitiveāśramaviḍambakasya āśramaviḍambakayoḥ āśramaviḍambakānām
Locativeāśramaviḍambake āśramaviḍambakayoḥ āśramaviḍambakeṣu

Compound āśramaviḍambaka -

Adverb -āśramaviḍambakam -āśramaviḍambakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria