Declension table of ?āśramavāsikā

Deva

FeminineSingularDualPlural
Nominativeāśramavāsikā āśramavāsike āśramavāsikāḥ
Vocativeāśramavāsike āśramavāsike āśramavāsikāḥ
Accusativeāśramavāsikām āśramavāsike āśramavāsikāḥ
Instrumentalāśramavāsikayā āśramavāsikābhyām āśramavāsikābhiḥ
Dativeāśramavāsikāyai āśramavāsikābhyām āśramavāsikābhyaḥ
Ablativeāśramavāsikāyāḥ āśramavāsikābhyām āśramavāsikābhyaḥ
Genitiveāśramavāsikāyāḥ āśramavāsikayoḥ āśramavāsikānām
Locativeāśramavāsikāyām āśramavāsikayoḥ āśramavāsikāsu

Adverb -āśramavāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria