Declension table of ?āśramasthāna

Deva

NeuterSingularDualPlural
Nominativeāśramasthānam āśramasthāne āśramasthānāni
Vocativeāśramasthāna āśramasthāne āśramasthānāni
Accusativeāśramasthānam āśramasthāne āśramasthānāni
Instrumentalāśramasthānena āśramasthānābhyām āśramasthānaiḥ
Dativeāśramasthānāya āśramasthānābhyām āśramasthānebhyaḥ
Ablativeāśramasthānāt āśramasthānābhyām āśramasthānebhyaḥ
Genitiveāśramasthānasya āśramasthānayoḥ āśramasthānānām
Locativeāśramasthāne āśramasthānayoḥ āśramasthāneṣu

Compound āśramasthāna -

Adverb -āśramasthānam -āśramasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria