Declension table of ?āśramasad

Deva

MasculineSingularDualPlural
Nominativeāśramasat āśramasadau āśramasadaḥ
Vocativeāśramasat āśramasadau āśramasadaḥ
Accusativeāśramasadam āśramasadau āśramasadaḥ
Instrumentalāśramasadā āśramasadbhyām āśramasadbhiḥ
Dativeāśramasade āśramasadbhyām āśramasadbhyaḥ
Ablativeāśramasadaḥ āśramasadbhyām āśramasadbhyaḥ
Genitiveāśramasadaḥ āśramasadoḥ āśramasadām
Locativeāśramasadi āśramasadoḥ āśramasatsu

Compound āśramasat -

Adverb -āśramasat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria