Declension table of ?āśramaparvan

Deva

NeuterSingularDualPlural
Nominativeāśramaparva āśramaparvṇī āśramaparvaṇī āśramaparvāṇi
Vocativeāśramaparvan āśramaparva āśramaparvṇī āśramaparvaṇī āśramaparvāṇi
Accusativeāśramaparva āśramaparvṇī āśramaparvaṇī āśramaparvāṇi
Instrumentalāśramaparvaṇā āśramaparvabhyām āśramaparvabhiḥ
Dativeāśramaparvaṇe āśramaparvabhyām āśramaparvabhyaḥ
Ablativeāśramaparvaṇaḥ āśramaparvabhyām āśramaparvabhyaḥ
Genitiveāśramaparvaṇaḥ āśramaparvaṇoḥ āśramaparvaṇām
Locativeāśramaparvaṇi āśramaparvaṇoḥ āśramaparvasu

Compound āśramaparva -

Adverb -āśramaparva -āśramaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria