Declension table of ?āśramamaṇḍala

Deva

NeuterSingularDualPlural
Nominativeāśramamaṇḍalam āśramamaṇḍale āśramamaṇḍalāni
Vocativeāśramamaṇḍala āśramamaṇḍale āśramamaṇḍalāni
Accusativeāśramamaṇḍalam āśramamaṇḍale āśramamaṇḍalāni
Instrumentalāśramamaṇḍalena āśramamaṇḍalābhyām āśramamaṇḍalaiḥ
Dativeāśramamaṇḍalāya āśramamaṇḍalābhyām āśramamaṇḍalebhyaḥ
Ablativeāśramamaṇḍalāt āśramamaṇḍalābhyām āśramamaṇḍalebhyaḥ
Genitiveāśramamaṇḍalasya āśramamaṇḍalayoḥ āśramamaṇḍalānām
Locativeāśramamaṇḍale āśramamaṇḍalayoḥ āśramamaṇḍaleṣu

Compound āśramamaṇḍala -

Adverb -āśramamaṇḍalam -āśramamaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria